Declension table of vṛṣabha

Deva

MasculineSingularDualPlural
Nominativevṛṣabhaḥ vṛṣabhau vṛṣabhāḥ
Vocativevṛṣabha vṛṣabhau vṛṣabhāḥ
Accusativevṛṣabham vṛṣabhau vṛṣabhān
Instrumentalvṛṣabheṇa vṛṣabhābhyām vṛṣabhaiḥ vṛṣabhebhiḥ
Dativevṛṣabhāya vṛṣabhābhyām vṛṣabhebhyaḥ
Ablativevṛṣabhāt vṛṣabhābhyām vṛṣabhebhyaḥ
Genitivevṛṣabhasya vṛṣabhayoḥ vṛṣabhāṇām
Locativevṛṣabhe vṛṣabhayoḥ vṛṣabheṣu

Compound vṛṣabha -

Adverb -vṛṣabham -vṛṣabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria