Declension table of ?vṛṣāñcana

Deva

MasculineSingularDualPlural
Nominativevṛṣāñcanaḥ vṛṣāñcanau vṛṣāñcanāḥ
Vocativevṛṣāñcana vṛṣāñcanau vṛṣāñcanāḥ
Accusativevṛṣāñcanam vṛṣāñcanau vṛṣāñcanān
Instrumentalvṛṣāñcanena vṛṣāñcanābhyām vṛṣāñcanaiḥ vṛṣāñcanebhiḥ
Dativevṛṣāñcanāya vṛṣāñcanābhyām vṛṣāñcanebhyaḥ
Ablativevṛṣāñcanāt vṛṣāñcanābhyām vṛṣāñcanebhyaḥ
Genitivevṛṣāñcanasya vṛṣāñcanayoḥ vṛṣāñcanānām
Locativevṛṣāñcane vṛṣāñcanayoḥ vṛṣāñcaneṣu

Compound vṛṣāñcana -

Adverb -vṛṣāñcanam -vṛṣāñcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria