Declension table of ?vṛṣāśīla

Deva

MasculineSingularDualPlural
Nominativevṛṣāśīlaḥ vṛṣāśīlau vṛṣāśīlāḥ
Vocativevṛṣāśīla vṛṣāśīlau vṛṣāśīlāḥ
Accusativevṛṣāśīlam vṛṣāśīlau vṛṣāśīlān
Instrumentalvṛṣāśīlena vṛṣāśīlābhyām vṛṣāśīlaiḥ vṛṣāśīlebhiḥ
Dativevṛṣāśīlāya vṛṣāśīlābhyām vṛṣāśīlebhyaḥ
Ablativevṛṣāśīlāt vṛṣāśīlābhyām vṛṣāśīlebhyaḥ
Genitivevṛṣāśīlasya vṛṣāśīlayoḥ vṛṣāśīlānām
Locativevṛṣāśīle vṛṣāśīlayoḥ vṛṣāśīleṣu

Compound vṛṣāśīla -

Adverb -vṛṣāśīlam -vṛṣāśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria