Declension table of ?vṛṣāyudhā

Deva

FeminineSingularDualPlural
Nominativevṛṣāyudhā vṛṣāyudhe vṛṣāyudhāḥ
Vocativevṛṣāyudhe vṛṣāyudhe vṛṣāyudhāḥ
Accusativevṛṣāyudhām vṛṣāyudhe vṛṣāyudhāḥ
Instrumentalvṛṣāyudhayā vṛṣāyudhābhyām vṛṣāyudhābhiḥ
Dativevṛṣāyudhāyai vṛṣāyudhābhyām vṛṣāyudhābhyaḥ
Ablativevṛṣāyudhāyāḥ vṛṣāyudhābhyām vṛṣāyudhābhyaḥ
Genitivevṛṣāyudhāyāḥ vṛṣāyudhayoḥ vṛṣāyudhānām
Locativevṛṣāyudhāyām vṛṣāyudhayoḥ vṛṣāyudhāsu

Adverb -vṛṣāyudham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria