Declension table of ?vṛṣāyudh

Deva

NeuterSingularDualPlural
Nominativevṛṣāyut vṛṣāyudhī vṛṣāyundhi
Vocativevṛṣāyut vṛṣāyudhī vṛṣāyundhi
Accusativevṛṣāyut vṛṣāyudhī vṛṣāyundhi
Instrumentalvṛṣāyudhā vṛṣāyudbhyām vṛṣāyudbhiḥ
Dativevṛṣāyudhe vṛṣāyudbhyām vṛṣāyudbhyaḥ
Ablativevṛṣāyudhaḥ vṛṣāyudbhyām vṛṣāyudbhyaḥ
Genitivevṛṣāyudhaḥ vṛṣāyudhoḥ vṛṣāyudhām
Locativevṛṣāyudhi vṛṣāyudhoḥ vṛṣāyutsu

Compound vṛṣāyut -

Adverb -vṛṣāyut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria