Declension table of ?vṛṣāyaṇa

Deva

MasculineSingularDualPlural
Nominativevṛṣāyaṇaḥ vṛṣāyaṇau vṛṣāyaṇāḥ
Vocativevṛṣāyaṇa vṛṣāyaṇau vṛṣāyaṇāḥ
Accusativevṛṣāyaṇam vṛṣāyaṇau vṛṣāyaṇān
Instrumentalvṛṣāyaṇena vṛṣāyaṇābhyām vṛṣāyaṇaiḥ vṛṣāyaṇebhiḥ
Dativevṛṣāyaṇāya vṛṣāyaṇābhyām vṛṣāyaṇebhyaḥ
Ablativevṛṣāyaṇāt vṛṣāyaṇābhyām vṛṣāyaṇebhyaḥ
Genitivevṛṣāyaṇasya vṛṣāyaṇayoḥ vṛṣāyaṇānām
Locativevṛṣāyaṇe vṛṣāyaṇayoḥ vṛṣāyaṇeṣu

Compound vṛṣāyaṇa -

Adverb -vṛṣāyaṇam -vṛṣāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria