Declension table of ?vṛṣāvāha

Deva

MasculineSingularDualPlural
Nominativevṛṣāvāhaḥ vṛṣāvāhau vṛṣāvāhāḥ
Vocativevṛṣāvāha vṛṣāvāhau vṛṣāvāhāḥ
Accusativevṛṣāvāham vṛṣāvāhau vṛṣāvāhān
Instrumentalvṛṣāvāheṇa vṛṣāvāhābhyām vṛṣāvāhaiḥ vṛṣāvāhebhiḥ
Dativevṛṣāvāhāya vṛṣāvāhābhyām vṛṣāvāhebhyaḥ
Ablativevṛṣāvāhāt vṛṣāvāhābhyām vṛṣāvāhebhyaḥ
Genitivevṛṣāvāhasya vṛṣāvāhayoḥ vṛṣāvāhāṇām
Locativevṛṣāvāhe vṛṣāvāhayoḥ vṛṣāvāheṣu

Compound vṛṣāvāha -

Adverb -vṛṣāvāham -vṛṣāvāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria