Declension table of ?vṛṣārava

Deva

MasculineSingularDualPlural
Nominativevṛṣāravaḥ vṛṣāravau vṛṣāravāḥ
Vocativevṛṣārava vṛṣāravau vṛṣāravāḥ
Accusativevṛṣāravam vṛṣāravau vṛṣāravān
Instrumentalvṛṣāraveṇa vṛṣāravābhyām vṛṣāravaiḥ vṛṣāravebhiḥ
Dativevṛṣāravāya vṛṣāravābhyām vṛṣāravebhyaḥ
Ablativevṛṣāravāt vṛṣāravābhyām vṛṣāravebhyaḥ
Genitivevṛṣāravasya vṛṣāravayoḥ vṛṣāravāṇām
Locativevṛṣārave vṛṣāravayoḥ vṛṣāraveṣu

Compound vṛṣārava -

Adverb -vṛṣāravam -vṛṣāravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria