Declension table of ?vṛṣāntaka

Deva

MasculineSingularDualPlural
Nominativevṛṣāntakaḥ vṛṣāntakau vṛṣāntakāḥ
Vocativevṛṣāntaka vṛṣāntakau vṛṣāntakāḥ
Accusativevṛṣāntakam vṛṣāntakau vṛṣāntakān
Instrumentalvṛṣāntakena vṛṣāntakābhyām vṛṣāntakaiḥ vṛṣāntakebhiḥ
Dativevṛṣāntakāya vṛṣāntakābhyām vṛṣāntakebhyaḥ
Ablativevṛṣāntakāt vṛṣāntakābhyām vṛṣāntakebhyaḥ
Genitivevṛṣāntakasya vṛṣāntakayoḥ vṛṣāntakānām
Locativevṛṣāntake vṛṣāntakayoḥ vṛṣāntakeṣu

Compound vṛṣāntaka -

Adverb -vṛṣāntakam -vṛṣāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria