Declension table of ?vṛṣāmodinī

Deva

FeminineSingularDualPlural
Nominativevṛṣāmodinī vṛṣāmodinyau vṛṣāmodinyaḥ
Vocativevṛṣāmodini vṛṣāmodinyau vṛṣāmodinyaḥ
Accusativevṛṣāmodinīm vṛṣāmodinyau vṛṣāmodinīḥ
Instrumentalvṛṣāmodinyā vṛṣāmodinībhyām vṛṣāmodinībhiḥ
Dativevṛṣāmodinyai vṛṣāmodinībhyām vṛṣāmodinībhyaḥ
Ablativevṛṣāmodinyāḥ vṛṣāmodinībhyām vṛṣāmodinībhyaḥ
Genitivevṛṣāmodinyāḥ vṛṣāmodinyoḥ vṛṣāmodinīnām
Locativevṛṣāmodinyām vṛṣāmodinyoḥ vṛṣāmodinīṣu

Compound vṛṣāmodini - vṛṣāmodinī -

Adverb -vṛṣāmodini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria