Declension table of ?vṛṣāmitra

Deva

MasculineSingularDualPlural
Nominativevṛṣāmitraḥ vṛṣāmitrau vṛṣāmitrāḥ
Vocativevṛṣāmitra vṛṣāmitrau vṛṣāmitrāḥ
Accusativevṛṣāmitram vṛṣāmitrau vṛṣāmitrān
Instrumentalvṛṣāmitreṇa vṛṣāmitrābhyām vṛṣāmitraiḥ vṛṣāmitrebhiḥ
Dativevṛṣāmitrāya vṛṣāmitrābhyām vṛṣāmitrebhyaḥ
Ablativevṛṣāmitrāt vṛṣāmitrābhyām vṛṣāmitrebhyaḥ
Genitivevṛṣāmitrasya vṛṣāmitrayoḥ vṛṣāmitrāṇām
Locativevṛṣāmitre vṛṣāmitrayoḥ vṛṣāmitreṣu

Compound vṛṣāmitra -

Adverb -vṛṣāmitram -vṛṣāmitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria