Declension table of ?vṛṣākrāntā

Deva

FeminineSingularDualPlural
Nominativevṛṣākrāntā vṛṣākrānte vṛṣākrāntāḥ
Vocativevṛṣākrānte vṛṣākrānte vṛṣākrāntāḥ
Accusativevṛṣākrāntām vṛṣākrānte vṛṣākrāntāḥ
Instrumentalvṛṣākrāntayā vṛṣākrāntābhyām vṛṣākrāntābhiḥ
Dativevṛṣākrāntāyai vṛṣākrāntābhyām vṛṣākrāntābhyaḥ
Ablativevṛṣākrāntāyāḥ vṛṣākrāntābhyām vṛṣākrāntābhyaḥ
Genitivevṛṣākrāntāyāḥ vṛṣākrāntayoḥ vṛṣākrāntānām
Locativevṛṣākrāntāyām vṛṣākrāntayoḥ vṛṣākrāntāsu

Adverb -vṛṣākrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria