Declension table of ?vṛṣākhya

Deva

NeuterSingularDualPlural
Nominativevṛṣākhyam vṛṣākhye vṛṣākhyāṇi
Vocativevṛṣākhya vṛṣākhye vṛṣākhyāṇi
Accusativevṛṣākhyam vṛṣākhye vṛṣākhyāṇi
Instrumentalvṛṣākhyeṇa vṛṣākhyābhyām vṛṣākhyaiḥ
Dativevṛṣākhyāya vṛṣākhyābhyām vṛṣākhyebhyaḥ
Ablativevṛṣākhyāt vṛṣākhyābhyām vṛṣākhyebhyaḥ
Genitivevṛṣākhyasya vṛṣākhyayoḥ vṛṣākhyāṇām
Locativevṛṣākhye vṛṣākhyayoḥ vṛṣākhyeṣu

Compound vṛṣākhya -

Adverb -vṛṣākhyam -vṛṣākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria