Declension table of ?vṛṣākara

Deva

MasculineSingularDualPlural
Nominativevṛṣākaraḥ vṛṣākarau vṛṣākarāḥ
Vocativevṛṣākara vṛṣākarau vṛṣākarāḥ
Accusativevṛṣākaram vṛṣākarau vṛṣākarān
Instrumentalvṛṣākareṇa vṛṣākarābhyām vṛṣākaraiḥ vṛṣākarebhiḥ
Dativevṛṣākarāya vṛṣākarābhyām vṛṣākarebhyaḥ
Ablativevṛṣākarāt vṛṣākarābhyām vṛṣākarebhyaḥ
Genitivevṛṣākarasya vṛṣākarayoḥ vṛṣākarāṇām
Locativevṛṣākare vṛṣākarayoḥ vṛṣākareṣu

Compound vṛṣākara -

Adverb -vṛṣākaram -vṛṣākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria