Declension table of ?vṛṣākapiśastra

Deva

NeuterSingularDualPlural
Nominativevṛṣākapiśastram vṛṣākapiśastre vṛṣākapiśastrāṇi
Vocativevṛṣākapiśastra vṛṣākapiśastre vṛṣākapiśastrāṇi
Accusativevṛṣākapiśastram vṛṣākapiśastre vṛṣākapiśastrāṇi
Instrumentalvṛṣākapiśastreṇa vṛṣākapiśastrābhyām vṛṣākapiśastraiḥ
Dativevṛṣākapiśastrāya vṛṣākapiśastrābhyām vṛṣākapiśastrebhyaḥ
Ablativevṛṣākapiśastrāt vṛṣākapiśastrābhyām vṛṣākapiśastrebhyaḥ
Genitivevṛṣākapiśastrasya vṛṣākapiśastrayoḥ vṛṣākapiśastrāṇām
Locativevṛṣākapiśastre vṛṣākapiśastrayoḥ vṛṣākapiśastreṣu

Compound vṛṣākapiśastra -

Adverb -vṛṣākapiśastram -vṛṣākapiśastrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria