Declension table of ?vṛṣākṣa

Deva

NeuterSingularDualPlural
Nominativevṛṣākṣam vṛṣākṣe vṛṣākṣāṇi
Vocativevṛṣākṣa vṛṣākṣe vṛṣākṣāṇi
Accusativevṛṣākṣam vṛṣākṣe vṛṣākṣāṇi
Instrumentalvṛṣākṣeṇa vṛṣākṣābhyām vṛṣākṣaiḥ
Dativevṛṣākṣāya vṛṣākṣābhyām vṛṣākṣebhyaḥ
Ablativevṛṣākṣāt vṛṣākṣābhyām vṛṣākṣebhyaḥ
Genitivevṛṣākṣasya vṛṣākṣayoḥ vṛṣākṣāṇām
Locativevṛṣākṣe vṛṣākṣayoḥ vṛṣākṣeṣu

Compound vṛṣākṣa -

Adverb -vṛṣākṣam -vṛṣākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria