Declension table of ?vṛṣākṣa

Deva

MasculineSingularDualPlural
Nominativevṛṣākṣaḥ vṛṣākṣau vṛṣākṣāḥ
Vocativevṛṣākṣa vṛṣākṣau vṛṣākṣāḥ
Accusativevṛṣākṣam vṛṣākṣau vṛṣākṣān
Instrumentalvṛṣākṣeṇa vṛṣākṣābhyām vṛṣākṣaiḥ vṛṣākṣebhiḥ
Dativevṛṣākṣāya vṛṣākṣābhyām vṛṣākṣebhyaḥ
Ablativevṛṣākṣāt vṛṣākṣābhyām vṛṣākṣebhyaḥ
Genitivevṛṣākṣasya vṛṣākṣayoḥ vṛṣākṣāṇām
Locativevṛṣākṣe vṛṣākṣayoḥ vṛṣākṣeṣu

Compound vṛṣākṣa -

Adverb -vṛṣākṣam -vṛṣākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria