Declension table of ?vṛṣākṛti

Deva

NeuterSingularDualPlural
Nominativevṛṣākṛti vṛṣākṛtinī vṛṣākṛtīni
Vocativevṛṣākṛti vṛṣākṛtinī vṛṣākṛtīni
Accusativevṛṣākṛti vṛṣākṛtinī vṛṣākṛtīni
Instrumentalvṛṣākṛtinā vṛṣākṛtibhyām vṛṣākṛtibhiḥ
Dativevṛṣākṛtine vṛṣākṛtibhyām vṛṣākṛtibhyaḥ
Ablativevṛṣākṛtinaḥ vṛṣākṛtibhyām vṛṣākṛtibhyaḥ
Genitivevṛṣākṛtinaḥ vṛṣākṛtinoḥ vṛṣākṛtīnām
Locativevṛṣākṛtini vṛṣākṛtinoḥ vṛṣākṛtiṣu

Compound vṛṣākṛti -

Adverb -vṛṣākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria