Declension table of ?vṛṣākṛti

Deva

MasculineSingularDualPlural
Nominativevṛṣākṛtiḥ vṛṣākṛtī vṛṣākṛtayaḥ
Vocativevṛṣākṛte vṛṣākṛtī vṛṣākṛtayaḥ
Accusativevṛṣākṛtim vṛṣākṛtī vṛṣākṛtīn
Instrumentalvṛṣākṛtinā vṛṣākṛtibhyām vṛṣākṛtibhiḥ
Dativevṛṣākṛtaye vṛṣākṛtibhyām vṛṣākṛtibhyaḥ
Ablativevṛṣākṛteḥ vṛṣākṛtibhyām vṛṣākṛtibhyaḥ
Genitivevṛṣākṛteḥ vṛṣākṛtyoḥ vṛṣākṛtīnām
Locativevṛṣākṛtau vṛṣākṛtyoḥ vṛṣākṛtiṣu

Compound vṛṣākṛti -

Adverb -vṛṣākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria