Declension table of ?vṛṣāhāra

Deva

MasculineSingularDualPlural
Nominativevṛṣāhāraḥ vṛṣāhārau vṛṣāhārāḥ
Vocativevṛṣāhāra vṛṣāhārau vṛṣāhārāḥ
Accusativevṛṣāhāram vṛṣāhārau vṛṣāhārān
Instrumentalvṛṣāhāreṇa vṛṣāhārābhyām vṛṣāhāraiḥ vṛṣāhārebhiḥ
Dativevṛṣāhārāya vṛṣāhārābhyām vṛṣāhārebhyaḥ
Ablativevṛṣāhārāt vṛṣāhārābhyām vṛṣāhārebhyaḥ
Genitivevṛṣāhārasya vṛṣāhārayoḥ vṛṣāhārāṇām
Locativevṛṣāhāre vṛṣāhārayoḥ vṛṣāhāreṣu

Compound vṛṣāhāra -

Adverb -vṛṣāhāram -vṛṣāhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria