Declension table of ?vṛṣāgir

Deva

MasculineSingularDualPlural
Nominativevṛṣāgīḥ vṛṣāgirau vṛṣāgiraḥ
Vocativevṛṣāgīḥ vṛṣāgirau vṛṣāgiraḥ
Accusativevṛṣāgiram vṛṣāgirau vṛṣāgiraḥ
Instrumentalvṛṣāgirā vṛṣāgīrbhyām vṛṣāgīrbhiḥ
Dativevṛṣāgire vṛṣāgīrbhyām vṛṣāgīrbhyaḥ
Ablativevṛṣāgiraḥ vṛṣāgīrbhyām vṛṣāgīrbhyaḥ
Genitivevṛṣāgiraḥ vṛṣāgiroḥ vṛṣāgirām
Locativevṛṣāgiri vṛṣāgiroḥ vṛṣāgīrṣu

Compound vṛṣāgīr -

Adverb -vṛṣāgīr

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria