Declension table of ?vṛṣādarbhi

Deva

MasculineSingularDualPlural
Nominativevṛṣādarbhiḥ vṛṣādarbhī vṛṣādarbhayaḥ
Vocativevṛṣādarbhe vṛṣādarbhī vṛṣādarbhayaḥ
Accusativevṛṣādarbhim vṛṣādarbhī vṛṣādarbhīn
Instrumentalvṛṣādarbhiṇā vṛṣādarbhibhyām vṛṣādarbhibhiḥ
Dativevṛṣādarbhaye vṛṣādarbhibhyām vṛṣādarbhibhyaḥ
Ablativevṛṣādarbheḥ vṛṣādarbhibhyām vṛṣādarbhibhyaḥ
Genitivevṛṣādarbheḥ vṛṣādarbhyoḥ vṛṣādarbhīṇām
Locativevṛṣādarbhau vṛṣādarbhyoḥ vṛṣādarbhiṣu

Compound vṛṣādarbhi -

Adverb -vṛṣādarbhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria