Declension table of ?vṛṣāṇaka

Deva

MasculineSingularDualPlural
Nominativevṛṣāṇakaḥ vṛṣāṇakau vṛṣāṇakāḥ
Vocativevṛṣāṇaka vṛṣāṇakau vṛṣāṇakāḥ
Accusativevṛṣāṇakam vṛṣāṇakau vṛṣāṇakān
Instrumentalvṛṣāṇakena vṛṣāṇakābhyām vṛṣāṇakaiḥ vṛṣāṇakebhiḥ
Dativevṛṣāṇakāya vṛṣāṇakābhyām vṛṣāṇakebhyaḥ
Ablativevṛṣāṇakāt vṛṣāṇakābhyām vṛṣāṇakebhyaḥ
Genitivevṛṣāṇakasya vṛṣāṇakayoḥ vṛṣāṇakānām
Locativevṛṣāṇake vṛṣāṇakayoḥ vṛṣāṇakeṣu

Compound vṛṣāṇaka -

Adverb -vṛṣāṇakam -vṛṣāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria