Declension table of ?vṛṣāṇa

Deva

MasculineSingularDualPlural
Nominativevṛṣāṇaḥ vṛṣāṇau vṛṣāṇāḥ
Vocativevṛṣāṇa vṛṣāṇau vṛṣāṇāḥ
Accusativevṛṣāṇam vṛṣāṇau vṛṣāṇān
Instrumentalvṛṣāṇena vṛṣāṇābhyām vṛṣāṇaiḥ vṛṣāṇebhiḥ
Dativevṛṣāṇāya vṛṣāṇābhyām vṛṣāṇebhyaḥ
Ablativevṛṣāṇāt vṛṣāṇābhyām vṛṣāṇebhyaḥ
Genitivevṛṣāṇasya vṛṣāṇayoḥ vṛṣāṇānām
Locativevṛṣāṇe vṛṣāṇayoḥ vṛṣāṇeṣu

Compound vṛṣāṇa -

Adverb -vṛṣāṇam -vṛṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria