Declension table of ?vṛṣāṇḍa

Deva

MasculineSingularDualPlural
Nominativevṛṣāṇḍaḥ vṛṣāṇḍau vṛṣāṇḍāḥ
Vocativevṛṣāṇḍa vṛṣāṇḍau vṛṣāṇḍāḥ
Accusativevṛṣāṇḍam vṛṣāṇḍau vṛṣāṇḍān
Instrumentalvṛṣāṇḍena vṛṣāṇḍābhyām vṛṣāṇḍaiḥ vṛṣāṇḍebhiḥ
Dativevṛṣāṇḍāya vṛṣāṇḍābhyām vṛṣāṇḍebhyaḥ
Ablativevṛṣāṇḍāt vṛṣāṇḍābhyām vṛṣāṇḍebhyaḥ
Genitivevṛṣāṇḍasya vṛṣāṇḍayoḥ vṛṣāṇḍānām
Locativevṛṣāṇḍe vṛṣāṇḍayoḥ vṛṣāṇḍeṣu

Compound vṛṣāṇḍa -

Adverb -vṛṣāṇḍam -vṛṣāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria