Declension table of ?vṛṣaṣaṇḍa

Deva

MasculineSingularDualPlural
Nominativevṛṣaṣaṇḍaḥ vṛṣaṣaṇḍau vṛṣaṣaṇḍāḥ
Vocativevṛṣaṣaṇḍa vṛṣaṣaṇḍau vṛṣaṣaṇḍāḥ
Accusativevṛṣaṣaṇḍam vṛṣaṣaṇḍau vṛṣaṣaṇḍān
Instrumentalvṛṣaṣaṇḍena vṛṣaṣaṇḍābhyām vṛṣaṣaṇḍaiḥ vṛṣaṣaṇḍebhiḥ
Dativevṛṣaṣaṇḍāya vṛṣaṣaṇḍābhyām vṛṣaṣaṇḍebhyaḥ
Ablativevṛṣaṣaṇḍāt vṛṣaṣaṇḍābhyām vṛṣaṣaṇḍebhyaḥ
Genitivevṛṣaṣaṇḍasya vṛṣaṣaṇḍayoḥ vṛṣaṣaṇḍānām
Locativevṛṣaṣaṇḍe vṛṣaṣaṇḍayoḥ vṛṣaṣaṇḍeṣu

Compound vṛṣaṣaṇḍa -

Adverb -vṛṣaṣaṇḍam -vṛṣaṣaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria