Declension table of ?vṛṣaṇvat

Deva

NeuterSingularDualPlural
Nominativevṛṣaṇvat vṛṣaṇvantī vṛṣaṇvatī vṛṣaṇvanti
Vocativevṛṣaṇvat vṛṣaṇvantī vṛṣaṇvatī vṛṣaṇvanti
Accusativevṛṣaṇvat vṛṣaṇvantī vṛṣaṇvatī vṛṣaṇvanti
Instrumentalvṛṣaṇvatā vṛṣaṇvadbhyām vṛṣaṇvadbhiḥ
Dativevṛṣaṇvate vṛṣaṇvadbhyām vṛṣaṇvadbhyaḥ
Ablativevṛṣaṇvataḥ vṛṣaṇvadbhyām vṛṣaṇvadbhyaḥ
Genitivevṛṣaṇvataḥ vṛṣaṇvatoḥ vṛṣaṇvatām
Locativevṛṣaṇvati vṛṣaṇvatoḥ vṛṣaṇvatsu

Adverb -vṛṣaṇvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria