Declension table of ?vṛṣaṇvat

Deva

MasculineSingularDualPlural
Nominativevṛṣaṇvān vṛṣaṇvantau vṛṣaṇvantaḥ
Vocativevṛṣaṇvan vṛṣaṇvantau vṛṣaṇvantaḥ
Accusativevṛṣaṇvantam vṛṣaṇvantau vṛṣaṇvataḥ
Instrumentalvṛṣaṇvatā vṛṣaṇvadbhyām vṛṣaṇvadbhiḥ
Dativevṛṣaṇvate vṛṣaṇvadbhyām vṛṣaṇvadbhyaḥ
Ablativevṛṣaṇvataḥ vṛṣaṇvadbhyām vṛṣaṇvadbhyaḥ
Genitivevṛṣaṇvataḥ vṛṣaṇvatoḥ vṛṣaṇvatām
Locativevṛṣaṇvati vṛṣaṇvatoḥ vṛṣaṇvatsu

Compound vṛṣaṇvat -

Adverb -vṛṣaṇvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria