Declension table of ?vṛṣaṇvasu

Deva

NeuterSingularDualPlural
Nominativevṛṣaṇvasu vṛṣaṇvasunī vṛṣaṇvasūni
Vocativevṛṣaṇvasu vṛṣaṇvasunī vṛṣaṇvasūni
Accusativevṛṣaṇvasu vṛṣaṇvasunī vṛṣaṇvasūni
Instrumentalvṛṣaṇvasunā vṛṣaṇvasubhyām vṛṣaṇvasubhiḥ
Dativevṛṣaṇvasune vṛṣaṇvasubhyām vṛṣaṇvasubhyaḥ
Ablativevṛṣaṇvasunaḥ vṛṣaṇvasubhyām vṛṣaṇvasubhyaḥ
Genitivevṛṣaṇvasunaḥ vṛṣaṇvasunoḥ vṛṣaṇvasūnām
Locativevṛṣaṇvasuni vṛṣaṇvasunoḥ vṛṣaṇvasuṣu

Compound vṛṣaṇvasu -

Adverb -vṛṣaṇvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria