Declension table of ?vṛṣaṇvasu

Deva

MasculineSingularDualPlural
Nominativevṛṣaṇvasuḥ vṛṣaṇvasū vṛṣaṇvasavaḥ
Vocativevṛṣaṇvaso vṛṣaṇvasū vṛṣaṇvasavaḥ
Accusativevṛṣaṇvasum vṛṣaṇvasū vṛṣaṇvasūn
Instrumentalvṛṣaṇvasunā vṛṣaṇvasubhyām vṛṣaṇvasubhiḥ
Dativevṛṣaṇvasave vṛṣaṇvasubhyām vṛṣaṇvasubhyaḥ
Ablativevṛṣaṇvasoḥ vṛṣaṇvasubhyām vṛṣaṇvasubhyaḥ
Genitivevṛṣaṇvasoḥ vṛṣaṇvasvoḥ vṛṣaṇvasūnām
Locativevṛṣaṇvasau vṛṣaṇvasvoḥ vṛṣaṇvasuṣu

Compound vṛṣaṇvasu -

Adverb -vṛṣaṇvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria