Declension table of vṛṣaṇaśva

Deva

NeuterSingularDualPlural
Nominativevṛṣaṇaśvam vṛṣaṇaśve vṛṣaṇaśvāni
Vocativevṛṣaṇaśva vṛṣaṇaśve vṛṣaṇaśvāni
Accusativevṛṣaṇaśvam vṛṣaṇaśve vṛṣaṇaśvāni
Instrumentalvṛṣaṇaśvena vṛṣaṇaśvābhyām vṛṣaṇaśvaiḥ
Dativevṛṣaṇaśvāya vṛṣaṇaśvābhyām vṛṣaṇaśvebhyaḥ
Ablativevṛṣaṇaśvāt vṛṣaṇaśvābhyām vṛṣaṇaśvebhyaḥ
Genitivevṛṣaṇaśvasya vṛṣaṇaśvayoḥ vṛṣaṇaśvānām
Locativevṛṣaṇaśve vṛṣaṇaśvayoḥ vṛṣaṇaśveṣu

Compound vṛṣaṇaśva -

Adverb -vṛṣaṇaśvam -vṛṣaṇaśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria