Declension table of ?vṛṣaṇakacchū

Deva

FeminineSingularDualPlural
Nominativevṛṣaṇakacchūḥ vṛṣaṇakacchvau vṛṣaṇakacchvaḥ
Vocativevṛṣaṇakacchu vṛṣaṇakacchvau vṛṣaṇakacchvaḥ
Accusativevṛṣaṇakacchūm vṛṣaṇakacchvau vṛṣaṇakacchūḥ
Instrumentalvṛṣaṇakacchvā vṛṣaṇakacchūbhyām vṛṣaṇakacchūbhiḥ
Dativevṛṣaṇakacchvai vṛṣaṇakacchūbhyām vṛṣaṇakacchūbhyaḥ
Ablativevṛṣaṇakacchvāḥ vṛṣaṇakacchūbhyām vṛṣaṇakacchūbhyaḥ
Genitivevṛṣaṇakacchvāḥ vṛṣaṇakacchvoḥ vṛṣaṇakacchūnām
Locativevṛṣaṇakacchvām vṛṣaṇakacchvoḥ vṛṣaṇakacchūṣu

Compound vṛṣaṇakacchu - vṛṣaṇakacchū -

Adverb -vṛṣaṇakacchu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria