Declension table of ?vṛṣaṇā

Deva

FeminineSingularDualPlural
Nominativevṛṣaṇā vṛṣaṇe vṛṣaṇāḥ
Vocativevṛṣaṇe vṛṣaṇe vṛṣaṇāḥ
Accusativevṛṣaṇām vṛṣaṇe vṛṣaṇāḥ
Instrumentalvṛṣaṇayā vṛṣaṇābhyām vṛṣaṇābhiḥ
Dativevṛṣaṇāyai vṛṣaṇābhyām vṛṣaṇābhyaḥ
Ablativevṛṣaṇāyāḥ vṛṣaṇābhyām vṛṣaṇābhyaḥ
Genitivevṛṣaṇāyāḥ vṛṣaṇayoḥ vṛṣaṇānām
Locativevṛṣaṇāyām vṛṣaṇayoḥ vṛṣaṇāsu

Adverb -vṛṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria