Declension table of vṛṣaṇa

Deva

NeuterSingularDualPlural
Nominativevṛṣaṇam vṛṣaṇe vṛṣaṇāni
Vocativevṛṣaṇa vṛṣaṇe vṛṣaṇāni
Accusativevṛṣaṇam vṛṣaṇe vṛṣaṇāni
Instrumentalvṛṣaṇena vṛṣaṇābhyām vṛṣaṇaiḥ
Dativevṛṣaṇāya vṛṣaṇābhyām vṛṣaṇebhyaḥ
Ablativevṛṣaṇāt vṛṣaṇābhyām vṛṣaṇebhyaḥ
Genitivevṛṣaṇasya vṛṣaṇayoḥ vṛṣaṇānām
Locativevṛṣaṇe vṛṣaṇayoḥ vṛṣaṇeṣu

Compound vṛṣaṇa -

Adverb -vṛṣaṇam -vṛṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria