Declension table of vṛṣaṇa

Deva

MasculineSingularDualPlural
Nominativevṛṣaṇaḥ vṛṣaṇau vṛṣaṇāḥ
Vocativevṛṣaṇa vṛṣaṇau vṛṣaṇāḥ
Accusativevṛṣaṇam vṛṣaṇau vṛṣaṇān
Instrumentalvṛṣaṇena vṛṣaṇābhyām vṛṣaṇaiḥ vṛṣaṇebhiḥ
Dativevṛṣaṇāya vṛṣaṇābhyām vṛṣaṇebhyaḥ
Ablativevṛṣaṇāt vṛṣaṇābhyām vṛṣaṇebhyaḥ
Genitivevṛṣaṇasya vṛṣaṇayoḥ vṛṣaṇānām
Locativevṛṣaṇe vṛṣaṇayoḥ vṛṣaṇeṣu

Compound vṛṣaṇa -

Adverb -vṛṣaṇam -vṛṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria