Declension table of ?vṛṣandhi

Deva

MasculineSingularDualPlural
Nominativevṛṣandhiḥ vṛṣandhī vṛṣandhayaḥ
Vocativevṛṣandhe vṛṣandhī vṛṣandhayaḥ
Accusativevṛṣandhim vṛṣandhī vṛṣandhīn
Instrumentalvṛṣandhinā vṛṣandhibhyām vṛṣandhibhiḥ
Dativevṛṣandhaye vṛṣandhibhyām vṛṣandhibhyaḥ
Ablativevṛṣandheḥ vṛṣandhibhyām vṛṣandhibhyaḥ
Genitivevṛṣandheḥ vṛṣandhyoḥ vṛṣandhīnām
Locativevṛṣandhau vṛṣandhyoḥ vṛṣandhiṣu

Compound vṛṣandhi -

Adverb -vṛṣandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria