Declension table of vṛṣa

Deva

NeuterSingularDualPlural
Nominativevṛṣam vṛṣe vṛṣāṇi
Vocativevṛṣa vṛṣe vṛṣāṇi
Accusativevṛṣam vṛṣe vṛṣāṇi
Instrumentalvṛṣeṇa vṛṣābhyām vṛṣaiḥ
Dativevṛṣāya vṛṣābhyām vṛṣebhyaḥ
Ablativevṛṣāt vṛṣābhyām vṛṣebhyaḥ
Genitivevṛṣasya vṛṣayoḥ vṛṣāṇām
Locativevṛṣe vṛṣayoḥ vṛṣeṣu

Compound vṛṣa -

Adverb -vṛṣam -vṛṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria