Declension table of vṛṣa

Deva

MasculineSingularDualPlural
Nominativevṛṣaḥ vṛṣau vṛṣāḥ
Vocativevṛṣa vṛṣau vṛṣāḥ
Accusativevṛṣam vṛṣau vṛṣān
Instrumentalvṛṣeṇa vṛṣābhyām vṛṣaiḥ vṛṣebhiḥ
Dativevṛṣāya vṛṣābhyām vṛṣebhyaḥ
Ablativevṛṣāt vṛṣābhyām vṛṣebhyaḥ
Genitivevṛṣasya vṛṣayoḥ vṛṣāṇām
Locativevṛṣe vṛṣayoḥ vṛṣeṣu

Compound vṛṣa -

Adverb -vṛṣam -vṛṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria