Declension table of ?vṛṣṭivani

Deva

MasculineSingularDualPlural
Nominativevṛṣṭivaniḥ vṛṣṭivanī vṛṣṭivanayaḥ
Vocativevṛṣṭivane vṛṣṭivanī vṛṣṭivanayaḥ
Accusativevṛṣṭivanim vṛṣṭivanī vṛṣṭivanīn
Instrumentalvṛṣṭivaninā vṛṣṭivanibhyām vṛṣṭivanibhiḥ
Dativevṛṣṭivanaye vṛṣṭivanibhyām vṛṣṭivanibhyaḥ
Ablativevṛṣṭivaneḥ vṛṣṭivanibhyām vṛṣṭivanibhyaḥ
Genitivevṛṣṭivaneḥ vṛṣṭivanyoḥ vṛṣṭivanīnām
Locativevṛṣṭivanau vṛṣṭivanyoḥ vṛṣṭivaniṣu

Compound vṛṣṭivani -

Adverb -vṛṣṭivani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria