Declension table of ?vṛṣṭitādita

Deva

NeuterSingularDualPlural
Nominativevṛṣṭitāditam vṛṣṭitādite vṛṣṭitāditāni
Vocativevṛṣṭitādita vṛṣṭitādite vṛṣṭitāditāni
Accusativevṛṣṭitāditam vṛṣṭitādite vṛṣṭitāditāni
Instrumentalvṛṣṭitāditena vṛṣṭitāditābhyām vṛṣṭitāditaiḥ
Dativevṛṣṭitāditāya vṛṣṭitāditābhyām vṛṣṭitāditebhyaḥ
Ablativevṛṣṭitāditāt vṛṣṭitāditābhyām vṛṣṭitāditebhyaḥ
Genitivevṛṣṭitāditasya vṛṣṭitāditayoḥ vṛṣṭitāditānām
Locativevṛṣṭitādite vṛṣṭitāditayoḥ vṛṣṭitāditeṣu

Compound vṛṣṭitādita -

Adverb -vṛṣṭitāditam -vṛṣṭitāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria