Declension table of ?vṛṣṭisanitva

Deva

NeuterSingularDualPlural
Nominativevṛṣṭisanitvam vṛṣṭisanitve vṛṣṭisanitvāni
Vocativevṛṣṭisanitva vṛṣṭisanitve vṛṣṭisanitvāni
Accusativevṛṣṭisanitvam vṛṣṭisanitve vṛṣṭisanitvāni
Instrumentalvṛṣṭisanitvena vṛṣṭisanitvābhyām vṛṣṭisanitvaiḥ
Dativevṛṣṭisanitvāya vṛṣṭisanitvābhyām vṛṣṭisanitvebhyaḥ
Ablativevṛṣṭisanitvāt vṛṣṭisanitvābhyām vṛṣṭisanitvebhyaḥ
Genitivevṛṣṭisanitvasya vṛṣṭisanitvayoḥ vṛṣṭisanitvānām
Locativevṛṣṭisanitve vṛṣṭisanitvayoḥ vṛṣṭisanitveṣu

Compound vṛṣṭisanitva -

Adverb -vṛṣṭisanitvam -vṛṣṭisanitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria