Declension table of ?vṛṣṭisani

Deva

NeuterSingularDualPlural
Nominativevṛṣṭisani vṛṣṭisaninī vṛṣṭisanīni
Vocativevṛṣṭisani vṛṣṭisaninī vṛṣṭisanīni
Accusativevṛṣṭisani vṛṣṭisaninī vṛṣṭisanīni
Instrumentalvṛṣṭisaninā vṛṣṭisanibhyām vṛṣṭisanibhiḥ
Dativevṛṣṭisanine vṛṣṭisanibhyām vṛṣṭisanibhyaḥ
Ablativevṛṣṭisaninaḥ vṛṣṭisanibhyām vṛṣṭisanibhyaḥ
Genitivevṛṣṭisaninaḥ vṛṣṭisaninoḥ vṛṣṭisanīnām
Locativevṛṣṭisanini vṛṣṭisaninoḥ vṛṣṭisaniṣu

Compound vṛṣṭisani -

Adverb -vṛṣṭisani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria