Declension table of ?vṛṣṭisampāta

Deva

MasculineSingularDualPlural
Nominativevṛṣṭisampātaḥ vṛṣṭisampātau vṛṣṭisampātāḥ
Vocativevṛṣṭisampāta vṛṣṭisampātau vṛṣṭisampātāḥ
Accusativevṛṣṭisampātam vṛṣṭisampātau vṛṣṭisampātān
Instrumentalvṛṣṭisampātena vṛṣṭisampātābhyām vṛṣṭisampātaiḥ vṛṣṭisampātebhiḥ
Dativevṛṣṭisampātāya vṛṣṭisampātābhyām vṛṣṭisampātebhyaḥ
Ablativevṛṣṭisampātāt vṛṣṭisampātābhyām vṛṣṭisampātebhyaḥ
Genitivevṛṣṭisampātasya vṛṣṭisampātayoḥ vṛṣṭisampātānām
Locativevṛṣṭisampāte vṛṣṭisampātayoḥ vṛṣṭisampāteṣu

Compound vṛṣṭisampāta -

Adverb -vṛṣṭisampātam -vṛṣṭisampātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria