Declension table of ?vṛṣṭimayī

Deva

FeminineSingularDualPlural
Nominativevṛṣṭimayī vṛṣṭimayyau vṛṣṭimayyaḥ
Vocativevṛṣṭimayi vṛṣṭimayyau vṛṣṭimayyaḥ
Accusativevṛṣṭimayīm vṛṣṭimayyau vṛṣṭimayīḥ
Instrumentalvṛṣṭimayyā vṛṣṭimayībhyām vṛṣṭimayībhiḥ
Dativevṛṣṭimayyai vṛṣṭimayībhyām vṛṣṭimayībhyaḥ
Ablativevṛṣṭimayyāḥ vṛṣṭimayībhyām vṛṣṭimayībhyaḥ
Genitivevṛṣṭimayyāḥ vṛṣṭimayyoḥ vṛṣṭimayīnām
Locativevṛṣṭimayyām vṛṣṭimayyoḥ vṛṣṭimayīṣu

Compound vṛṣṭimayi - vṛṣṭimayī -

Adverb -vṛṣṭimayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria