Declension table of ?vṛṣṭimaya

Deva

NeuterSingularDualPlural
Nominativevṛṣṭimayam vṛṣṭimaye vṛṣṭimayāni
Vocativevṛṣṭimaya vṛṣṭimaye vṛṣṭimayāni
Accusativevṛṣṭimayam vṛṣṭimaye vṛṣṭimayāni
Instrumentalvṛṣṭimayena vṛṣṭimayābhyām vṛṣṭimayaiḥ
Dativevṛṣṭimayāya vṛṣṭimayābhyām vṛṣṭimayebhyaḥ
Ablativevṛṣṭimayāt vṛṣṭimayābhyām vṛṣṭimayebhyaḥ
Genitivevṛṣṭimayasya vṛṣṭimayayoḥ vṛṣṭimayānām
Locativevṛṣṭimaye vṛṣṭimayayoḥ vṛṣṭimayeṣu

Compound vṛṣṭimaya -

Adverb -vṛṣṭimayam -vṛṣṭimayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria