Declension table of ?vṛṣṭimayaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛṣṭimayaḥ | vṛṣṭimayau | vṛṣṭimayāḥ |
Vocative | vṛṣṭimaya | vṛṣṭimayau | vṛṣṭimayāḥ |
Accusative | vṛṣṭimayam | vṛṣṭimayau | vṛṣṭimayān |
Instrumental | vṛṣṭimayena | vṛṣṭimayābhyām | vṛṣṭimayaiḥ vṛṣṭimayebhiḥ |
Dative | vṛṣṭimayāya | vṛṣṭimayābhyām | vṛṣṭimayebhyaḥ |
Ablative | vṛṣṭimayāt | vṛṣṭimayābhyām | vṛṣṭimayebhyaḥ |
Genitive | vṛṣṭimayasya | vṛṣṭimayayoḥ | vṛṣṭimayānām |
Locative | vṛṣṭimaye | vṛṣṭimayayoḥ | vṛṣṭimayeṣu |