Declension table of ?vṛṣṭimaya

Deva

MasculineSingularDualPlural
Nominativevṛṣṭimayaḥ vṛṣṭimayau vṛṣṭimayāḥ
Vocativevṛṣṭimaya vṛṣṭimayau vṛṣṭimayāḥ
Accusativevṛṣṭimayam vṛṣṭimayau vṛṣṭimayān
Instrumentalvṛṣṭimayena vṛṣṭimayābhyām vṛṣṭimayaiḥ vṛṣṭimayebhiḥ
Dativevṛṣṭimayāya vṛṣṭimayābhyām vṛṣṭimayebhyaḥ
Ablativevṛṣṭimayāt vṛṣṭimayābhyām vṛṣṭimayebhyaḥ
Genitivevṛṣṭimayasya vṛṣṭimayayoḥ vṛṣṭimayānām
Locativevṛṣṭimaye vṛṣṭimayayoḥ vṛṣṭimayeṣu

Compound vṛṣṭimaya -

Adverb -vṛṣṭimayam -vṛṣṭimayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria