Declension table of ?vṛṣṭimat

Deva

MasculineSingularDualPlural
Nominativevṛṣṭimān vṛṣṭimantau vṛṣṭimantaḥ
Vocativevṛṣṭiman vṛṣṭimantau vṛṣṭimantaḥ
Accusativevṛṣṭimantam vṛṣṭimantau vṛṣṭimataḥ
Instrumentalvṛṣṭimatā vṛṣṭimadbhyām vṛṣṭimadbhiḥ
Dativevṛṣṭimate vṛṣṭimadbhyām vṛṣṭimadbhyaḥ
Ablativevṛṣṭimataḥ vṛṣṭimadbhyām vṛṣṭimadbhyaḥ
Genitivevṛṣṭimataḥ vṛṣṭimatoḥ vṛṣṭimatām
Locativevṛṣṭimati vṛṣṭimatoḥ vṛṣṭimatsu

Compound vṛṣṭimat -

Adverb -vṛṣṭimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria