Declension table of ?vṛṣṭimāruta

Deva

MasculineSingularDualPlural
Nominativevṛṣṭimārutaḥ vṛṣṭimārutau vṛṣṭimārutāḥ
Vocativevṛṣṭimāruta vṛṣṭimārutau vṛṣṭimārutāḥ
Accusativevṛṣṭimārutam vṛṣṭimārutau vṛṣṭimārutān
Instrumentalvṛṣṭimārutena vṛṣṭimārutābhyām vṛṣṭimārutaiḥ vṛṣṭimārutebhiḥ
Dativevṛṣṭimārutāya vṛṣṭimārutābhyām vṛṣṭimārutebhyaḥ
Ablativevṛṣṭimārutāt vṛṣṭimārutābhyām vṛṣṭimārutebhyaḥ
Genitivevṛṣṭimārutasya vṛṣṭimārutayoḥ vṛṣṭimārutānām
Locativevṛṣṭimārute vṛṣṭimārutayoḥ vṛṣṭimāruteṣu

Compound vṛṣṭimāruta -

Adverb -vṛṣṭimārutam -vṛṣṭimārutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria