Declension table of ?vṛṣṭikarī

Deva

FeminineSingularDualPlural
Nominativevṛṣṭikarī vṛṣṭikaryau vṛṣṭikaryaḥ
Vocativevṛṣṭikari vṛṣṭikaryau vṛṣṭikaryaḥ
Accusativevṛṣṭikarīm vṛṣṭikaryau vṛṣṭikarīḥ
Instrumentalvṛṣṭikaryā vṛṣṭikarībhyām vṛṣṭikarībhiḥ
Dativevṛṣṭikaryai vṛṣṭikarībhyām vṛṣṭikarībhyaḥ
Ablativevṛṣṭikaryāḥ vṛṣṭikarībhyām vṛṣṭikarībhyaḥ
Genitivevṛṣṭikaryāḥ vṛṣṭikaryoḥ vṛṣṭikarīṇām
Locativevṛṣṭikaryām vṛṣṭikaryoḥ vṛṣṭikarīṣu

Compound vṛṣṭikari - vṛṣṭikarī -

Adverb -vṛṣṭikari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria