Declension table of ?vṛṣṭikara

Deva

MasculineSingularDualPlural
Nominativevṛṣṭikaraḥ vṛṣṭikarau vṛṣṭikarāḥ
Vocativevṛṣṭikara vṛṣṭikarau vṛṣṭikarāḥ
Accusativevṛṣṭikaram vṛṣṭikarau vṛṣṭikarān
Instrumentalvṛṣṭikareṇa vṛṣṭikarābhyām vṛṣṭikaraiḥ vṛṣṭikarebhiḥ
Dativevṛṣṭikarāya vṛṣṭikarābhyām vṛṣṭikarebhyaḥ
Ablativevṛṣṭikarāt vṛṣṭikarābhyām vṛṣṭikarebhyaḥ
Genitivevṛṣṭikarasya vṛṣṭikarayoḥ vṛṣṭikarāṇām
Locativevṛṣṭikare vṛṣṭikarayoḥ vṛṣṭikareṣu

Compound vṛṣṭikara -

Adverb -vṛṣṭikaram -vṛṣṭikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria